Declension table of ?lokasīmānurodhin

Deva

NeuterSingularDualPlural
Nominativelokasīmānurodhi lokasīmānurodhinī lokasīmānurodhīni
Vocativelokasīmānurodhin lokasīmānurodhi lokasīmānurodhinī lokasīmānurodhīni
Accusativelokasīmānurodhi lokasīmānurodhinī lokasīmānurodhīni
Instrumentallokasīmānurodhinā lokasīmānurodhibhyām lokasīmānurodhibhiḥ
Dativelokasīmānurodhine lokasīmānurodhibhyām lokasīmānurodhibhyaḥ
Ablativelokasīmānurodhinaḥ lokasīmānurodhibhyām lokasīmānurodhibhyaḥ
Genitivelokasīmānurodhinaḥ lokasīmānurodhinoḥ lokasīmānurodhinām
Locativelokasīmānurodhini lokasīmānurodhinoḥ lokasīmānurodhiṣu

Compound lokasīmānurodhi -

Adverb -lokasīmānurodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria