Declension table of lokasātkṛta

Deva

MasculineSingularDualPlural
Nominativelokasātkṛtaḥ lokasātkṛtau lokasātkṛtāḥ
Vocativelokasātkṛta lokasātkṛtau lokasātkṛtāḥ
Accusativelokasātkṛtam lokasātkṛtau lokasātkṛtān
Instrumentallokasātkṛtena lokasātkṛtābhyām lokasātkṛtaiḥ
Dativelokasātkṛtāya lokasātkṛtābhyām lokasātkṛtebhyaḥ
Ablativelokasātkṛtāt lokasātkṛtābhyām lokasātkṛtebhyaḥ
Genitivelokasātkṛtasya lokasātkṛtayoḥ lokasātkṛtānām
Locativelokasātkṛte lokasātkṛtayoḥ lokasātkṛteṣu

Compound lokasātkṛta -

Adverb -lokasātkṛtam -lokasātkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria