Declension table of ?lokasāraṅga

Deva

MasculineSingularDualPlural
Nominativelokasāraṅgaḥ lokasāraṅgau lokasāraṅgāḥ
Vocativelokasāraṅga lokasāraṅgau lokasāraṅgāḥ
Accusativelokasāraṅgam lokasāraṅgau lokasāraṅgān
Instrumentallokasāraṅgeṇa lokasāraṅgābhyām lokasāraṅgaiḥ lokasāraṅgebhiḥ
Dativelokasāraṅgāya lokasāraṅgābhyām lokasāraṅgebhyaḥ
Ablativelokasāraṅgāt lokasāraṅgābhyām lokasāraṅgebhyaḥ
Genitivelokasāraṅgasya lokasāraṅgayoḥ lokasāraṅgāṇām
Locativelokasāraṅge lokasāraṅgayoḥ lokasāraṅgeṣu

Compound lokasāraṅga -

Adverb -lokasāraṅgam -lokasāraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria