Declension table of ?lokasādhāraṇā

Deva

FeminineSingularDualPlural
Nominativelokasādhāraṇā lokasādhāraṇe lokasādhāraṇāḥ
Vocativelokasādhāraṇe lokasādhāraṇe lokasādhāraṇāḥ
Accusativelokasādhāraṇām lokasādhāraṇe lokasādhāraṇāḥ
Instrumentallokasādhāraṇayā lokasādhāraṇābhyām lokasādhāraṇābhiḥ
Dativelokasādhāraṇāyai lokasādhāraṇābhyām lokasādhāraṇābhyaḥ
Ablativelokasādhāraṇāyāḥ lokasādhāraṇābhyām lokasādhāraṇābhyaḥ
Genitivelokasādhāraṇāyāḥ lokasādhāraṇayoḥ lokasādhāraṇānām
Locativelokasādhāraṇāyām lokasādhāraṇayoḥ lokasādhāraṇāsu

Adverb -lokasādhāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria