Declension table of ?lokasaṃvyavahāranāmakāṅka

Deva

MasculineSingularDualPlural
Nominativelokasaṃvyavahāranāmakāṅkaḥ lokasaṃvyavahāranāmakāṅkau lokasaṃvyavahāranāmakāṅkāḥ
Vocativelokasaṃvyavahāranāmakāṅka lokasaṃvyavahāranāmakāṅkau lokasaṃvyavahāranāmakāṅkāḥ
Accusativelokasaṃvyavahāranāmakāṅkam lokasaṃvyavahāranāmakāṅkau lokasaṃvyavahāranāmakāṅkān
Instrumentallokasaṃvyavahāranāmakāṅkena lokasaṃvyavahāranāmakāṅkābhyām lokasaṃvyavahāranāmakāṅkaiḥ
Dativelokasaṃvyavahāranāmakāṅkāya lokasaṃvyavahāranāmakāṅkābhyām lokasaṃvyavahāranāmakāṅkebhyaḥ
Ablativelokasaṃvyavahāranāmakāṅkāt lokasaṃvyavahāranāmakāṅkābhyām lokasaṃvyavahāranāmakāṅkebhyaḥ
Genitivelokasaṃvyavahāranāmakāṅkasya lokasaṃvyavahāranāmakāṅkayoḥ lokasaṃvyavahāranāmakāṅkānām
Locativelokasaṃvyavahāranāmakāṅke lokasaṃvyavahāranāmakāṅkayoḥ lokasaṃvyavahāranāmakāṅkeṣu

Compound lokasaṃvyavahāranāmakāṅka -

Adverb -lokasaṃvyavahāranāmakāṅkam -lokasaṃvyavahāranāmakāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria