Declension table of ?lokasaṃvyavahāranāmakāṅkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lokasaṃvyavahāranāmakāṅkaḥ | lokasaṃvyavahāranāmakāṅkau | lokasaṃvyavahāranāmakāṅkāḥ |
Vocative | lokasaṃvyavahāranāmakāṅka | lokasaṃvyavahāranāmakāṅkau | lokasaṃvyavahāranāmakāṅkāḥ |
Accusative | lokasaṃvyavahāranāmakāṅkam | lokasaṃvyavahāranāmakāṅkau | lokasaṃvyavahāranāmakāṅkān |
Instrumental | lokasaṃvyavahāranāmakāṅkena | lokasaṃvyavahāranāmakāṅkābhyām | lokasaṃvyavahāranāmakāṅkaiḥ |
Dative | lokasaṃvyavahāranāmakāṅkāya | lokasaṃvyavahāranāmakāṅkābhyām | lokasaṃvyavahāranāmakāṅkebhyaḥ |
Ablative | lokasaṃvyavahāranāmakāṅkāt | lokasaṃvyavahāranāmakāṅkābhyām | lokasaṃvyavahāranāmakāṅkebhyaḥ |
Genitive | lokasaṃvyavahāranāmakāṅkasya | lokasaṃvyavahāranāmakāṅkayoḥ | lokasaṃvyavahāranāmakāṅkānām |
Locative | lokasaṃvyavahāranāmakāṅke | lokasaṃvyavahāranāmakāṅkayoḥ | lokasaṃvyavahāranāmakāṅkeṣu |