Declension table of ?lokasaṃvyavahāra

Deva

MasculineSingularDualPlural
Nominativelokasaṃvyavahāraḥ lokasaṃvyavahārau lokasaṃvyavahārāḥ
Vocativelokasaṃvyavahāra lokasaṃvyavahārau lokasaṃvyavahārāḥ
Accusativelokasaṃvyavahāram lokasaṃvyavahārau lokasaṃvyavahārān
Instrumentallokasaṃvyavahāreṇa lokasaṃvyavahārābhyām lokasaṃvyavahāraiḥ lokasaṃvyavahārebhiḥ
Dativelokasaṃvyavahārāya lokasaṃvyavahārābhyām lokasaṃvyavahārebhyaḥ
Ablativelokasaṃvyavahārāt lokasaṃvyavahārābhyām lokasaṃvyavahārebhyaḥ
Genitivelokasaṃvyavahārasya lokasaṃvyavahārayoḥ lokasaṃvyavahārāṇām
Locativelokasaṃvyavahāre lokasaṃvyavahārayoḥ lokasaṃvyavahāreṣu

Compound lokasaṃvyavahāra -

Adverb -lokasaṃvyavahāram -lokasaṃvyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria