Declension table of ?lokasaṃsṛti

Deva

FeminineSingularDualPlural
Nominativelokasaṃsṛtiḥ lokasaṃsṛtī lokasaṃsṛtayaḥ
Vocativelokasaṃsṛte lokasaṃsṛtī lokasaṃsṛtayaḥ
Accusativelokasaṃsṛtim lokasaṃsṛtī lokasaṃsṛtīḥ
Instrumentallokasaṃsṛtyā lokasaṃsṛtibhyām lokasaṃsṛtibhiḥ
Dativelokasaṃsṛtyai lokasaṃsṛtaye lokasaṃsṛtibhyām lokasaṃsṛtibhyaḥ
Ablativelokasaṃsṛtyāḥ lokasaṃsṛteḥ lokasaṃsṛtibhyām lokasaṃsṛtibhyaḥ
Genitivelokasaṃsṛtyāḥ lokasaṃsṛteḥ lokasaṃsṛtyoḥ lokasaṃsṛtīnām
Locativelokasaṃsṛtyām lokasaṃsṛtau lokasaṃsṛtyoḥ lokasaṃsṛtiṣu

Compound lokasaṃsṛti -

Adverb -lokasaṃsṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria