Declension table of ?lokasaṅkṣaya

Deva

MasculineSingularDualPlural
Nominativelokasaṅkṣayaḥ lokasaṅkṣayau lokasaṅkṣayāḥ
Vocativelokasaṅkṣaya lokasaṅkṣayau lokasaṅkṣayāḥ
Accusativelokasaṅkṣayam lokasaṅkṣayau lokasaṅkṣayān
Instrumentallokasaṅkṣayeṇa lokasaṅkṣayābhyām lokasaṅkṣayaiḥ lokasaṅkṣayebhiḥ
Dativelokasaṅkṣayāya lokasaṅkṣayābhyām lokasaṅkṣayebhyaḥ
Ablativelokasaṅkṣayāt lokasaṅkṣayābhyām lokasaṅkṣayebhyaḥ
Genitivelokasaṅkṣayasya lokasaṅkṣayayoḥ lokasaṅkṣayāṇām
Locativelokasaṅkṣaye lokasaṅkṣayayoḥ lokasaṅkṣayeṣu

Compound lokasaṅkṣaya -

Adverb -lokasaṅkṣayam -lokasaṅkṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria