Declension table of ?lokasaṅgrāhinī

Deva

FeminineSingularDualPlural
Nominativelokasaṅgrāhinī lokasaṅgrāhinyau lokasaṅgrāhinyaḥ
Vocativelokasaṅgrāhini lokasaṅgrāhinyau lokasaṅgrāhinyaḥ
Accusativelokasaṅgrāhinīm lokasaṅgrāhinyau lokasaṅgrāhinīḥ
Instrumentallokasaṅgrāhinyā lokasaṅgrāhinībhyām lokasaṅgrāhinībhiḥ
Dativelokasaṅgrāhinyai lokasaṅgrāhinībhyām lokasaṅgrāhinībhyaḥ
Ablativelokasaṅgrāhinyāḥ lokasaṅgrāhinībhyām lokasaṅgrāhinībhyaḥ
Genitivelokasaṅgrāhinyāḥ lokasaṅgrāhinyoḥ lokasaṅgrāhinīnām
Locativelokasaṅgrāhinyām lokasaṅgrāhinyoḥ lokasaṅgrāhinīṣu

Compound lokasaṅgrāhini - lokasaṅgrāhinī -

Adverb -lokasaṅgrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria