Declension table of ?lokasaṅgrāhin

Deva

MasculineSingularDualPlural
Nominativelokasaṅgrāhī lokasaṅgrāhiṇau lokasaṅgrāhiṇaḥ
Vocativelokasaṅgrāhin lokasaṅgrāhiṇau lokasaṅgrāhiṇaḥ
Accusativelokasaṅgrāhiṇam lokasaṅgrāhiṇau lokasaṅgrāhiṇaḥ
Instrumentallokasaṅgrāhiṇā lokasaṅgrāhibhyām lokasaṅgrāhibhiḥ
Dativelokasaṅgrāhiṇe lokasaṅgrāhibhyām lokasaṅgrāhibhyaḥ
Ablativelokasaṅgrāhiṇaḥ lokasaṅgrāhibhyām lokasaṅgrāhibhyaḥ
Genitivelokasaṅgrāhiṇaḥ lokasaṅgrāhiṇoḥ lokasaṅgrāhiṇām
Locativelokasaṅgrāhiṇi lokasaṅgrāhiṇoḥ lokasaṅgrāhiṣu

Compound lokasaṅgrāhi -

Adverb -lokasaṅgrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria