Declension table of ?lokarakṣādhirāja

Deva

MasculineSingularDualPlural
Nominativelokarakṣādhirājaḥ lokarakṣādhirājau lokarakṣādhirājāḥ
Vocativelokarakṣādhirāja lokarakṣādhirājau lokarakṣādhirājāḥ
Accusativelokarakṣādhirājam lokarakṣādhirājau lokarakṣādhirājān
Instrumentallokarakṣādhirājena lokarakṣādhirājābhyām lokarakṣādhirājaiḥ lokarakṣādhirājebhiḥ
Dativelokarakṣādhirājāya lokarakṣādhirājābhyām lokarakṣādhirājebhyaḥ
Ablativelokarakṣādhirājāt lokarakṣādhirājābhyām lokarakṣādhirājebhyaḥ
Genitivelokarakṣādhirājasya lokarakṣādhirājayoḥ lokarakṣādhirājānām
Locativelokarakṣādhirāje lokarakṣādhirājayoḥ lokarakṣādhirājeṣu

Compound lokarakṣādhirāja -

Adverb -lokarakṣādhirājam -lokarakṣādhirājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria