Declension table of ?lokanāthabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativelokanāthabhaṭṭaḥ lokanāthabhaṭṭau lokanāthabhaṭṭāḥ
Vocativelokanāthabhaṭṭa lokanāthabhaṭṭau lokanāthabhaṭṭāḥ
Accusativelokanāthabhaṭṭam lokanāthabhaṭṭau lokanāthabhaṭṭān
Instrumentallokanāthabhaṭṭena lokanāthabhaṭṭābhyām lokanāthabhaṭṭaiḥ lokanāthabhaṭṭebhiḥ
Dativelokanāthabhaṭṭāya lokanāthabhaṭṭābhyām lokanāthabhaṭṭebhyaḥ
Ablativelokanāthabhaṭṭāt lokanāthabhaṭṭābhyām lokanāthabhaṭṭebhyaḥ
Genitivelokanāthabhaṭṭasya lokanāthabhaṭṭayoḥ lokanāthabhaṭṭānām
Locativelokanāthabhaṭṭe lokanāthabhaṭṭayoḥ lokanāthabhaṭṭeṣu

Compound lokanāthabhaṭṭa -

Adverb -lokanāthabhaṭṭam -lokanāthabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria