Declension table of lokampṛṇa

Deva

MasculineSingularDualPlural
Nominativelokampṛṇaḥ lokampṛṇau lokampṛṇāḥ
Vocativelokampṛṇa lokampṛṇau lokampṛṇāḥ
Accusativelokampṛṇam lokampṛṇau lokampṛṇān
Instrumentallokampṛṇena lokampṛṇābhyām lokampṛṇaiḥ lokampṛṇebhiḥ
Dativelokampṛṇāya lokampṛṇābhyām lokampṛṇebhyaḥ
Ablativelokampṛṇāt lokampṛṇābhyām lokampṛṇebhyaḥ
Genitivelokampṛṇasya lokampṛṇayoḥ lokampṛṇānām
Locativelokampṛṇe lokampṛṇayoḥ lokampṛṇeṣu

Compound lokampṛṇa -

Adverb -lokampṛṇam -lokampṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria