Declension table of ?lokamaheśvara

Deva

MasculineSingularDualPlural
Nominativelokamaheśvaraḥ lokamaheśvarau lokamaheśvarāḥ
Vocativelokamaheśvara lokamaheśvarau lokamaheśvarāḥ
Accusativelokamaheśvaram lokamaheśvarau lokamaheśvarān
Instrumentallokamaheśvareṇa lokamaheśvarābhyām lokamaheśvaraiḥ lokamaheśvarebhiḥ
Dativelokamaheśvarāya lokamaheśvarābhyām lokamaheśvarebhyaḥ
Ablativelokamaheśvarāt lokamaheśvarābhyām lokamaheśvarebhyaḥ
Genitivelokamaheśvarasya lokamaheśvarayoḥ lokamaheśvarāṇām
Locativelokamaheśvare lokamaheśvarayoḥ lokamaheśvareṣu

Compound lokamaheśvara -

Adverb -lokamaheśvaram -lokamaheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria