Declension table of ?lokakṣitā

Deva

FeminineSingularDualPlural
Nominativelokakṣitā lokakṣite lokakṣitāḥ
Vocativelokakṣite lokakṣite lokakṣitāḥ
Accusativelokakṣitām lokakṣite lokakṣitāḥ
Instrumentallokakṣitayā lokakṣitābhyām lokakṣitābhiḥ
Dativelokakṣitāyai lokakṣitābhyām lokakṣitābhyaḥ
Ablativelokakṣitāyāḥ lokakṣitābhyām lokakṣitābhyaḥ
Genitivelokakṣitāyāḥ lokakṣitayoḥ lokakṣitānām
Locativelokakṣitāyām lokakṣitayoḥ lokakṣitāsu

Adverb -lokakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria