Declension table of ?lokajyeṣṭha

Deva

MasculineSingularDualPlural
Nominativelokajyeṣṭhaḥ lokajyeṣṭhau lokajyeṣṭhāḥ
Vocativelokajyeṣṭha lokajyeṣṭhau lokajyeṣṭhāḥ
Accusativelokajyeṣṭham lokajyeṣṭhau lokajyeṣṭhān
Instrumentallokajyeṣṭhena lokajyeṣṭhābhyām lokajyeṣṭhaiḥ
Dativelokajyeṣṭhāya lokajyeṣṭhābhyām lokajyeṣṭhebhyaḥ
Ablativelokajyeṣṭhāt lokajyeṣṭhābhyām lokajyeṣṭhebhyaḥ
Genitivelokajyeṣṭhasya lokajyeṣṭhayoḥ lokajyeṣṭhānām
Locativelokajyeṣṭhe lokajyeṣṭhayoḥ lokajyeṣṭheṣu

Compound lokajyeṣṭha -

Adverb -lokajyeṣṭham -lokajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria