Declension table of ?lokadūṣaṇa

Deva

MasculineSingularDualPlural
Nominativelokadūṣaṇaḥ lokadūṣaṇau lokadūṣaṇāḥ
Vocativelokadūṣaṇa lokadūṣaṇau lokadūṣaṇāḥ
Accusativelokadūṣaṇam lokadūṣaṇau lokadūṣaṇān
Instrumentallokadūṣaṇena lokadūṣaṇābhyām lokadūṣaṇaiḥ lokadūṣaṇebhiḥ
Dativelokadūṣaṇāya lokadūṣaṇābhyām lokadūṣaṇebhyaḥ
Ablativelokadūṣaṇāt lokadūṣaṇābhyām lokadūṣaṇebhyaḥ
Genitivelokadūṣaṇasya lokadūṣaṇayoḥ lokadūṣaṇānām
Locativelokadūṣaṇe lokadūṣaṇayoḥ lokadūṣaṇeṣu

Compound lokadūṣaṇa -

Adverb -lokadūṣaṇam -lokadūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria