Declension table of ?lokadhāriṇī

Deva

FeminineSingularDualPlural
Nominativelokadhāriṇī lokadhāriṇyau lokadhāriṇyaḥ
Vocativelokadhāriṇi lokadhāriṇyau lokadhāriṇyaḥ
Accusativelokadhāriṇīm lokadhāriṇyau lokadhāriṇīḥ
Instrumentallokadhāriṇyā lokadhāriṇībhyām lokadhāriṇībhiḥ
Dativelokadhāriṇyai lokadhāriṇībhyām lokadhāriṇībhyaḥ
Ablativelokadhāriṇyāḥ lokadhāriṇībhyām lokadhāriṇībhyaḥ
Genitivelokadhāriṇyāḥ lokadhāriṇyoḥ lokadhāriṇīnām
Locativelokadhāriṇyām lokadhāriṇyoḥ lokadhāriṇīṣu

Compound lokadhāriṇi - lokadhāriṇī -

Adverb -lokadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria