Declension table of ?lokabhāvana

Deva

NeuterSingularDualPlural
Nominativelokabhāvanam lokabhāvane lokabhāvanāni
Vocativelokabhāvana lokabhāvane lokabhāvanāni
Accusativelokabhāvanam lokabhāvane lokabhāvanāni
Instrumentallokabhāvanena lokabhāvanābhyām lokabhāvanaiḥ
Dativelokabhāvanāya lokabhāvanābhyām lokabhāvanebhyaḥ
Ablativelokabhāvanāt lokabhāvanābhyām lokabhāvanebhyaḥ
Genitivelokabhāvanasya lokabhāvanayoḥ lokabhāvanānām
Locativelokabhāvane lokabhāvanayoḥ lokabhāvaneṣu

Compound lokabhāvana -

Adverb -lokabhāvanam -lokabhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria