Declension table of ?lokabhāskaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lokabhāskaraḥ | lokabhāskarau | lokabhāskarāḥ |
Vocative | lokabhāskara | lokabhāskarau | lokabhāskarāḥ |
Accusative | lokabhāskaram | lokabhāskarau | lokabhāskarān |
Instrumental | lokabhāskareṇa | lokabhāskarābhyām | lokabhāskaraiḥ |
Dative | lokabhāskarāya | lokabhāskarābhyām | lokabhāskarebhyaḥ |
Ablative | lokabhāskarāt | lokabhāskarābhyām | lokabhāskarebhyaḥ |
Genitive | lokabhāskarasya | lokabhāskarayoḥ | lokabhāskarāṇām |
Locative | lokabhāskare | lokabhāskarayoḥ | lokabhāskareṣu |