Declension table of ?lokabhāskara

Deva

MasculineSingularDualPlural
Nominativelokabhāskaraḥ lokabhāskarau lokabhāskarāḥ
Vocativelokabhāskara lokabhāskarau lokabhāskarāḥ
Accusativelokabhāskaram lokabhāskarau lokabhāskarān
Instrumentallokabhāskareṇa lokabhāskarābhyām lokabhāskaraiḥ
Dativelokabhāskarāya lokabhāskarābhyām lokabhāskarebhyaḥ
Ablativelokabhāskarāt lokabhāskarābhyām lokabhāskarebhyaḥ
Genitivelokabhāskarasya lokabhāskarayoḥ lokabhāskarāṇām
Locativelokabhāskare lokabhāskarayoḥ lokabhāskareṣu

Compound lokabhāskara -

Adverb -lokabhāskaram -lokabhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria