Declension table of ?lokāvekṣaṇa

Deva

NeuterSingularDualPlural
Nominativelokāvekṣaṇam lokāvekṣaṇe lokāvekṣaṇāni
Vocativelokāvekṣaṇa lokāvekṣaṇe lokāvekṣaṇāni
Accusativelokāvekṣaṇam lokāvekṣaṇe lokāvekṣaṇāni
Instrumentallokāvekṣaṇena lokāvekṣaṇābhyām lokāvekṣaṇaiḥ
Dativelokāvekṣaṇāya lokāvekṣaṇābhyām lokāvekṣaṇebhyaḥ
Ablativelokāvekṣaṇāt lokāvekṣaṇābhyām lokāvekṣaṇebhyaḥ
Genitivelokāvekṣaṇasya lokāvekṣaṇayoḥ lokāvekṣaṇānām
Locativelokāvekṣaṇe lokāvekṣaṇayoḥ lokāvekṣaṇeṣu

Compound lokāvekṣaṇa -

Adverb -lokāvekṣaṇam -lokāvekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria