Declension table of ?lokātman

Deva

MasculineSingularDualPlural
Nominativelokātmā lokātmānau lokātmānaḥ
Vocativelokātman lokātmānau lokātmānaḥ
Accusativelokātmānam lokātmānau lokātmanaḥ
Instrumentallokātmanā lokātmabhyām lokātmabhiḥ
Dativelokātmane lokātmabhyām lokātmabhyaḥ
Ablativelokātmanaḥ lokātmabhyām lokātmabhyaḥ
Genitivelokātmanaḥ lokātmanoḥ lokātmanām
Locativelokātmani lokātmanoḥ lokātmasu

Compound lokātma -

Adverb -lokātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria