Declension table of ?lokātiśaya

Deva

NeuterSingularDualPlural
Nominativelokātiśayam lokātiśaye lokātiśayāni
Vocativelokātiśaya lokātiśaye lokātiśayāni
Accusativelokātiśayam lokātiśaye lokātiśayāni
Instrumentallokātiśayena lokātiśayābhyām lokātiśayaiḥ
Dativelokātiśayāya lokātiśayābhyām lokātiśayebhyaḥ
Ablativelokātiśayāt lokātiśayābhyām lokātiśayebhyaḥ
Genitivelokātiśayasya lokātiśayayoḥ lokātiśayānām
Locativelokātiśaye lokātiśayayoḥ lokātiśayeṣu

Compound lokātiśaya -

Adverb -lokātiśayam -lokātiśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria