Declension table of ?lokāpavādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lokāpavādaḥ | lokāpavādau | lokāpavādāḥ |
Vocative | lokāpavāda | lokāpavādau | lokāpavādāḥ |
Accusative | lokāpavādam | lokāpavādau | lokāpavādān |
Instrumental | lokāpavādena | lokāpavādābhyām | lokāpavādaiḥ |
Dative | lokāpavādāya | lokāpavādābhyām | lokāpavādebhyaḥ |
Ablative | lokāpavādāt | lokāpavādābhyām | lokāpavādebhyaḥ |
Genitive | lokāpavādasya | lokāpavādayoḥ | lokāpavādānām |
Locative | lokāpavāde | lokāpavādayoḥ | lokāpavādeṣu |