Declension table of ?lokāpavāda

Deva

MasculineSingularDualPlural
Nominativelokāpavādaḥ lokāpavādau lokāpavādāḥ
Vocativelokāpavāda lokāpavādau lokāpavādāḥ
Accusativelokāpavādam lokāpavādau lokāpavādān
Instrumentallokāpavādena lokāpavādābhyām lokāpavādaiḥ lokāpavādebhiḥ
Dativelokāpavādāya lokāpavādābhyām lokāpavādebhyaḥ
Ablativelokāpavādāt lokāpavādābhyām lokāpavādebhyaḥ
Genitivelokāpavādasya lokāpavādayoḥ lokāpavādānām
Locativelokāpavāde lokāpavādayoḥ lokāpavādeṣu

Compound lokāpavāda -

Adverb -lokāpavādam -lokāpavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria