Declension table of ?lokānuvṛtta

Deva

NeuterSingularDualPlural
Nominativelokānuvṛttam lokānuvṛtte lokānuvṛttāni
Vocativelokānuvṛtta lokānuvṛtte lokānuvṛttāni
Accusativelokānuvṛttam lokānuvṛtte lokānuvṛttāni
Instrumentallokānuvṛttena lokānuvṛttābhyām lokānuvṛttaiḥ
Dativelokānuvṛttāya lokānuvṛttābhyām lokānuvṛttebhyaḥ
Ablativelokānuvṛttāt lokānuvṛttābhyām lokānuvṛttebhyaḥ
Genitivelokānuvṛttasya lokānuvṛttayoḥ lokānuvṛttānām
Locativelokānuvṛtte lokānuvṛttayoḥ lokānuvṛtteṣu

Compound lokānuvṛtta -

Adverb -lokānuvṛttam -lokānuvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria