Declension table of ?lokānugrahapravṛtta

Deva

MasculineSingularDualPlural
Nominativelokānugrahapravṛttaḥ lokānugrahapravṛttau lokānugrahapravṛttāḥ
Vocativelokānugrahapravṛtta lokānugrahapravṛttau lokānugrahapravṛttāḥ
Accusativelokānugrahapravṛttam lokānugrahapravṛttau lokānugrahapravṛttān
Instrumentallokānugrahapravṛttena lokānugrahapravṛttābhyām lokānugrahapravṛttaiḥ lokānugrahapravṛttebhiḥ
Dativelokānugrahapravṛttāya lokānugrahapravṛttābhyām lokānugrahapravṛttebhyaḥ
Ablativelokānugrahapravṛttāt lokānugrahapravṛttābhyām lokānugrahapravṛttebhyaḥ
Genitivelokānugrahapravṛttasya lokānugrahapravṛttayoḥ lokānugrahapravṛttānām
Locativelokānugrahapravṛtte lokānugrahapravṛttayoḥ lokānugrahapravṛtteṣu

Compound lokānugrahapravṛtta -

Adverb -lokānugrahapravṛttam -lokānugrahapravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria