Declension table of ?lokāntarita

Deva

NeuterSingularDualPlural
Nominativelokāntaritam lokāntarite lokāntaritāni
Vocativelokāntarita lokāntarite lokāntaritāni
Accusativelokāntaritam lokāntarite lokāntaritāni
Instrumentallokāntaritena lokāntaritābhyām lokāntaritaiḥ
Dativelokāntaritāya lokāntaritābhyām lokāntaritebhyaḥ
Ablativelokāntaritāt lokāntaritābhyām lokāntaritebhyaḥ
Genitivelokāntaritasya lokāntaritayoḥ lokāntaritānām
Locativelokāntarite lokāntaritayoḥ lokāntariteṣu

Compound lokāntarita -

Adverb -lokāntaritam -lokāntaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria