Declension table of ?lokāntarika

Deva

NeuterSingularDualPlural
Nominativelokāntarikam lokāntarike lokāntarikāṇi
Vocativelokāntarika lokāntarike lokāntarikāṇi
Accusativelokāntarikam lokāntarike lokāntarikāṇi
Instrumentallokāntarikeṇa lokāntarikābhyām lokāntarikaiḥ
Dativelokāntarikāya lokāntarikābhyām lokāntarikebhyaḥ
Ablativelokāntarikāt lokāntarikābhyām lokāntarikebhyaḥ
Genitivelokāntarikasya lokāntarikayoḥ lokāntarikāṇām
Locativelokāntarike lokāntarikayoḥ lokāntarikeṣu

Compound lokāntarika -

Adverb -lokāntarikam -lokāntarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria