Declension table of ?lokāntarastha

Deva

NeuterSingularDualPlural
Nominativelokāntarastham lokāntarasthe lokāntarasthāni
Vocativelokāntarastha lokāntarasthe lokāntarasthāni
Accusativelokāntarastham lokāntarasthe lokāntarasthāni
Instrumentallokāntarasthena lokāntarasthābhyām lokāntarasthaiḥ
Dativelokāntarasthāya lokāntarasthābhyām lokāntarasthebhyaḥ
Ablativelokāntarasthāt lokāntarasthābhyām lokāntarasthebhyaḥ
Genitivelokāntarasthasya lokāntarasthayoḥ lokāntarasthānām
Locativelokāntarasthe lokāntarasthayoḥ lokāntarastheṣu

Compound lokāntarastha -

Adverb -lokāntarastham -lokāntarasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria