Declension table of ?lokāntarastha

Deva

MasculineSingularDualPlural
Nominativelokāntarasthaḥ lokāntarasthau lokāntarasthāḥ
Vocativelokāntarastha lokāntarasthau lokāntarasthāḥ
Accusativelokāntarastham lokāntarasthau lokāntarasthān
Instrumentallokāntarasthena lokāntarasthābhyām lokāntarasthaiḥ lokāntarasthebhiḥ
Dativelokāntarasthāya lokāntarasthābhyām lokāntarasthebhyaḥ
Ablativelokāntarasthāt lokāntarasthābhyām lokāntarasthebhyaḥ
Genitivelokāntarasthasya lokāntarasthayoḥ lokāntarasthānām
Locativelokāntarasthe lokāntarasthayoḥ lokāntarastheṣu

Compound lokāntarastha -

Adverb -lokāntarastham -lokāntarasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria