Declension table of ?lokāntarasthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lokāntarasthaḥ | lokāntarasthau | lokāntarasthāḥ |
Vocative | lokāntarastha | lokāntarasthau | lokāntarasthāḥ |
Accusative | lokāntarastham | lokāntarasthau | lokāntarasthān |
Instrumental | lokāntarasthena | lokāntarasthābhyām | lokāntarasthaiḥ |
Dative | lokāntarasthāya | lokāntarasthābhyām | lokāntarasthebhyaḥ |
Ablative | lokāntarasthāt | lokāntarasthābhyām | lokāntarasthebhyaḥ |
Genitive | lokāntarasthasya | lokāntarasthayoḥ | lokāntarasthānām |
Locative | lokāntarasthe | lokāntarasthayoḥ | lokāntarastheṣu |