Declension table of ?lokāntaraprāpta

Deva

NeuterSingularDualPlural
Nominativelokāntaraprāptam lokāntaraprāpte lokāntaraprāptāni
Vocativelokāntaraprāpta lokāntaraprāpte lokāntaraprāptāni
Accusativelokāntaraprāptam lokāntaraprāpte lokāntaraprāptāni
Instrumentallokāntaraprāptena lokāntaraprāptābhyām lokāntaraprāptaiḥ
Dativelokāntaraprāptāya lokāntaraprāptābhyām lokāntaraprāptebhyaḥ
Ablativelokāntaraprāptāt lokāntaraprāptābhyām lokāntaraprāptebhyaḥ
Genitivelokāntaraprāptasya lokāntaraprāptayoḥ lokāntaraprāptānām
Locativelokāntaraprāpte lokāntaraprāptayoḥ lokāntaraprāpteṣu

Compound lokāntaraprāpta -

Adverb -lokāntaraprāptam -lokāntaraprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria