Declension table of ?lokāntaraprāpta

Deva

MasculineSingularDualPlural
Nominativelokāntaraprāptaḥ lokāntaraprāptau lokāntaraprāptāḥ
Vocativelokāntaraprāpta lokāntaraprāptau lokāntaraprāptāḥ
Accusativelokāntaraprāptam lokāntaraprāptau lokāntaraprāptān
Instrumentallokāntaraprāptena lokāntaraprāptābhyām lokāntaraprāptaiḥ lokāntaraprāptebhiḥ
Dativelokāntaraprāptāya lokāntaraprāptābhyām lokāntaraprāptebhyaḥ
Ablativelokāntaraprāptāt lokāntaraprāptābhyām lokāntaraprāptebhyaḥ
Genitivelokāntaraprāptasya lokāntaraprāptayoḥ lokāntaraprāptānām
Locativelokāntaraprāpte lokāntaraprāptayoḥ lokāntaraprāpteṣu

Compound lokāntaraprāpta -

Adverb -lokāntaraprāptam -lokāntaraprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria