Declension table of ?lokāntaragata

Deva

NeuterSingularDualPlural
Nominativelokāntaragatam lokāntaragate lokāntaragatāni
Vocativelokāntaragata lokāntaragate lokāntaragatāni
Accusativelokāntaragatam lokāntaragate lokāntaragatāni
Instrumentallokāntaragatena lokāntaragatābhyām lokāntaragataiḥ
Dativelokāntaragatāya lokāntaragatābhyām lokāntaragatebhyaḥ
Ablativelokāntaragatāt lokāntaragatābhyām lokāntaragatebhyaḥ
Genitivelokāntaragatasya lokāntaragatayoḥ lokāntaragatānām
Locativelokāntaragate lokāntaragatayoḥ lokāntaragateṣu

Compound lokāntaragata -

Adverb -lokāntaragatam -lokāntaragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria