Declension table of ?lokāntaragata

Deva

MasculineSingularDualPlural
Nominativelokāntaragataḥ lokāntaragatau lokāntaragatāḥ
Vocativelokāntaragata lokāntaragatau lokāntaragatāḥ
Accusativelokāntaragatam lokāntaragatau lokāntaragatān
Instrumentallokāntaragatena lokāntaragatābhyām lokāntaragataiḥ lokāntaragatebhiḥ
Dativelokāntaragatāya lokāntaragatābhyām lokāntaragatebhyaḥ
Ablativelokāntaragatāt lokāntaragatābhyām lokāntaragatebhyaḥ
Genitivelokāntaragatasya lokāntaragatayoḥ lokāntaragatānām
Locativelokāntaragate lokāntaragatayoḥ lokāntaragateṣu

Compound lokāntaragata -

Adverb -lokāntaragatam -lokāntaragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria