Declension table of ?lokāntara

Deva

NeuterSingularDualPlural
Nominativelokāntaram lokāntare lokāntarāṇi
Vocativelokāntara lokāntare lokāntarāṇi
Accusativelokāntaram lokāntare lokāntarāṇi
Instrumentallokāntareṇa lokāntarābhyām lokāntaraiḥ
Dativelokāntarāya lokāntarābhyām lokāntarebhyaḥ
Ablativelokāntarāt lokāntarābhyām lokāntarebhyaḥ
Genitivelokāntarasya lokāntarayoḥ lokāntarāṇām
Locativelokāntare lokāntarayoḥ lokāntareṣu

Compound lokāntara -

Adverb -lokāntaram -lokāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria