Declension table of ?lokādhipati

Deva

MasculineSingularDualPlural
Nominativelokādhipatiḥ lokādhipatī lokādhipatayaḥ
Vocativelokādhipate lokādhipatī lokādhipatayaḥ
Accusativelokādhipatim lokādhipatī lokādhipatīn
Instrumentallokādhipatinā lokādhipatibhyām lokādhipatibhiḥ
Dativelokādhipataye lokādhipatibhyām lokādhipatibhyaḥ
Ablativelokādhipateḥ lokādhipatibhyām lokādhipatibhyaḥ
Genitivelokādhipateḥ lokādhipatyoḥ lokādhipatīnām
Locativelokādhipatau lokādhipatyoḥ lokādhipatiṣu

Compound lokādhipati -

Adverb -lokādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria