Declension table of ?lokādhipateya

Deva

NeuterSingularDualPlural
Nominativelokādhipateyam lokādhipateye lokādhipateyāni
Vocativelokādhipateya lokādhipateye lokādhipateyāni
Accusativelokādhipateyam lokādhipateye lokādhipateyāni
Instrumentallokādhipateyena lokādhipateyābhyām lokādhipateyaiḥ
Dativelokādhipateyāya lokādhipateyābhyām lokādhipateyebhyaḥ
Ablativelokādhipateyāt lokādhipateyābhyām lokādhipateyebhyaḥ
Genitivelokādhipateyasya lokādhipateyayoḥ lokādhipateyānām
Locativelokādhipateye lokādhipateyayoḥ lokādhipateyeṣu

Compound lokādhipateya -

Adverb -lokādhipateyam -lokādhipateyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria