Declension table of ?lokādhipa

Deva

MasculineSingularDualPlural
Nominativelokādhipaḥ lokādhipau lokādhipāḥ
Vocativelokādhipa lokādhipau lokādhipāḥ
Accusativelokādhipam lokādhipau lokādhipān
Instrumentallokādhipena lokādhipābhyām lokādhipaiḥ
Dativelokādhipāya lokādhipābhyām lokādhipebhyaḥ
Ablativelokādhipāt lokādhipābhyām lokādhipebhyaḥ
Genitivelokādhipasya lokādhipayoḥ lokādhipānām
Locativelokādhipe lokādhipayoḥ lokādhipeṣu

Compound lokādhipa -

Adverb -lokādhipam -lokādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria