Declension table of ?lokādhika

Deva

NeuterSingularDualPlural
Nominativelokādhikam lokādhike lokādhikāni
Vocativelokādhika lokādhike lokādhikāni
Accusativelokādhikam lokādhike lokādhikāni
Instrumentallokādhikena lokādhikābhyām lokādhikaiḥ
Dativelokādhikāya lokādhikābhyām lokādhikebhyaḥ
Ablativelokādhikāt lokādhikābhyām lokādhikebhyaḥ
Genitivelokādhikasya lokādhikayoḥ lokādhikānām
Locativelokādhike lokādhikayoḥ lokādhikeṣu

Compound lokādhika -

Adverb -lokādhikam -lokādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria