Declension table of ?lokādhika

Deva

MasculineSingularDualPlural
Nominativelokādhikaḥ lokādhikau lokādhikāḥ
Vocativelokādhika lokādhikau lokādhikāḥ
Accusativelokādhikam lokādhikau lokādhikān
Instrumentallokādhikena lokādhikābhyām lokādhikaiḥ lokādhikebhiḥ
Dativelokādhikāya lokādhikābhyām lokādhikebhyaḥ
Ablativelokādhikāt lokādhikābhyām lokādhikebhyaḥ
Genitivelokādhikasya lokādhikayoḥ lokādhikānām
Locativelokādhike lokādhikayoḥ lokādhikeṣu

Compound lokādhika -

Adverb -lokādhikam -lokādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria