Declension table of ?lokādhikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lokādhikaḥ | lokādhikau | lokādhikāḥ |
Vocative | lokādhika | lokādhikau | lokādhikāḥ |
Accusative | lokādhikam | lokādhikau | lokādhikān |
Instrumental | lokādhikena | lokādhikābhyām | lokādhikaiḥ |
Dative | lokādhikāya | lokādhikābhyām | lokādhikebhyaḥ |
Ablative | lokādhikāt | lokādhikābhyām | lokādhikebhyaḥ |
Genitive | lokādhikasya | lokādhikayoḥ | lokādhikānām |
Locative | lokādhike | lokādhikayoḥ | lokādhikeṣu |