Declension table of ?lokādhāra

Deva

NeuterSingularDualPlural
Nominativelokādhāram lokādhāre lokādhārāṇi
Vocativelokādhāra lokādhāre lokādhārāṇi
Accusativelokādhāram lokādhāre lokādhārāṇi
Instrumentallokādhāreṇa lokādhārābhyām lokādhāraiḥ
Dativelokādhārāya lokādhārābhyām lokādhārebhyaḥ
Ablativelokādhārāt lokādhārābhyām lokādhārebhyaḥ
Genitivelokādhārasya lokādhārayoḥ lokādhārāṇām
Locativelokādhāre lokādhārayoḥ lokādhāreṣu

Compound lokādhāra -

Adverb -lokādhāram -lokādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria