Declension table of ?lokācāryasiddhāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lokācāryasiddhāntaḥ | lokācāryasiddhāntau | lokācāryasiddhāntāḥ |
Vocative | lokācāryasiddhānta | lokācāryasiddhāntau | lokācāryasiddhāntāḥ |
Accusative | lokācāryasiddhāntam | lokācāryasiddhāntau | lokācāryasiddhāntān |
Instrumental | lokācāryasiddhāntena | lokācāryasiddhāntābhyām | lokācāryasiddhāntaiḥ |
Dative | lokācāryasiddhāntāya | lokācāryasiddhāntābhyām | lokācāryasiddhāntebhyaḥ |
Ablative | lokācāryasiddhāntāt | lokācāryasiddhāntābhyām | lokācāryasiddhāntebhyaḥ |
Genitive | lokācāryasiddhāntasya | lokācāryasiddhāntayoḥ | lokācāryasiddhāntānām |
Locative | lokācāryasiddhānte | lokācāryasiddhāntayoḥ | lokācāryasiddhānteṣu |