Declension table of ?lokācāryasiddhānta

Deva

MasculineSingularDualPlural
Nominativelokācāryasiddhāntaḥ lokācāryasiddhāntau lokācāryasiddhāntāḥ
Vocativelokācāryasiddhānta lokācāryasiddhāntau lokācāryasiddhāntāḥ
Accusativelokācāryasiddhāntam lokācāryasiddhāntau lokācāryasiddhāntān
Instrumentallokācāryasiddhāntena lokācāryasiddhāntābhyām lokācāryasiddhāntaiḥ lokācāryasiddhāntebhiḥ
Dativelokācāryasiddhāntāya lokācāryasiddhāntābhyām lokācāryasiddhāntebhyaḥ
Ablativelokācāryasiddhāntāt lokācāryasiddhāntābhyām lokācāryasiddhāntebhyaḥ
Genitivelokācāryasiddhāntasya lokācāryasiddhāntayoḥ lokācāryasiddhāntānām
Locativelokācāryasiddhānte lokācāryasiddhāntayoḥ lokācāryasiddhānteṣu

Compound lokācāryasiddhānta -

Adverb -lokācāryasiddhāntam -lokācāryasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria