Declension table of ?lokābhyudayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lokābhyudayaḥ | lokābhyudayau | lokābhyudayāḥ |
Vocative | lokābhyudaya | lokābhyudayau | lokābhyudayāḥ |
Accusative | lokābhyudayam | lokābhyudayau | lokābhyudayān |
Instrumental | lokābhyudayena | lokābhyudayābhyām | lokābhyudayaiḥ |
Dative | lokābhyudayāya | lokābhyudayābhyām | lokābhyudayebhyaḥ |
Ablative | lokābhyudayāt | lokābhyudayābhyām | lokābhyudayebhyaḥ |
Genitive | lokābhyudayasya | lokābhyudayayoḥ | lokābhyudayānām |
Locative | lokābhyudaye | lokābhyudayayoḥ | lokābhyudayeṣu |