Declension table of ?lokābhyudaya

Deva

MasculineSingularDualPlural
Nominativelokābhyudayaḥ lokābhyudayau lokābhyudayāḥ
Vocativelokābhyudaya lokābhyudayau lokābhyudayāḥ
Accusativelokābhyudayam lokābhyudayau lokābhyudayān
Instrumentallokābhyudayena lokābhyudayābhyām lokābhyudayaiḥ lokābhyudayebhiḥ
Dativelokābhyudayāya lokābhyudayābhyām lokābhyudayebhyaḥ
Ablativelokābhyudayāt lokābhyudayābhyām lokābhyudayebhyaḥ
Genitivelokābhyudayasya lokābhyudayayoḥ lokābhyudayānām
Locativelokābhyudaye lokābhyudayayoḥ lokābhyudayeṣu

Compound lokābhyudaya -

Adverb -lokābhyudayam -lokābhyudayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria