Declension table of ?lokābhilāṣita

Deva

MasculineSingularDualPlural
Nominativelokābhilāṣitaḥ lokābhilāṣitau lokābhilāṣitāḥ
Vocativelokābhilāṣita lokābhilāṣitau lokābhilāṣitāḥ
Accusativelokābhilāṣitam lokābhilāṣitau lokābhilāṣitān
Instrumentallokābhilāṣitena lokābhilāṣitābhyām lokābhilāṣitaiḥ
Dativelokābhilāṣitāya lokābhilāṣitābhyām lokābhilāṣitebhyaḥ
Ablativelokābhilāṣitāt lokābhilāṣitābhyām lokābhilāṣitebhyaḥ
Genitivelokābhilāṣitasya lokābhilāṣitayoḥ lokābhilāṣitānām
Locativelokābhilāṣite lokābhilāṣitayoḥ lokābhilāṣiteṣu

Compound lokābhilāṣita -

Adverb -lokābhilāṣitam -lokābhilāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria