Declension table of ?lokābhilaṣita

Deva

MasculineSingularDualPlural
Nominativelokābhilaṣitaḥ lokābhilaṣitau lokābhilaṣitāḥ
Vocativelokābhilaṣita lokābhilaṣitau lokābhilaṣitāḥ
Accusativelokābhilaṣitam lokābhilaṣitau lokābhilaṣitān
Instrumentallokābhilaṣitena lokābhilaṣitābhyām lokābhilaṣitaiḥ lokābhilaṣitebhiḥ
Dativelokābhilaṣitāya lokābhilaṣitābhyām lokābhilaṣitebhyaḥ
Ablativelokābhilaṣitāt lokābhilaṣitābhyām lokābhilaṣitebhyaḥ
Genitivelokābhilaṣitasya lokābhilaṣitayoḥ lokābhilaṣitānām
Locativelokābhilaṣite lokābhilaṣitayoḥ lokābhilaṣiteṣu

Compound lokābhilaṣita -

Adverb -lokābhilaṣitam -lokābhilaṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria