Declension table of ?lokābhidhāna

Deva

NeuterSingularDualPlural
Nominativelokābhidhānam lokābhidhāne lokābhidhānāni
Vocativelokābhidhāna lokābhidhāne lokābhidhānāni
Accusativelokābhidhānam lokābhidhāne lokābhidhānāni
Instrumentallokābhidhānena lokābhidhānābhyām lokābhidhānaiḥ
Dativelokābhidhānāya lokābhidhānābhyām lokābhidhānebhyaḥ
Ablativelokābhidhānāt lokābhidhānābhyām lokābhidhānebhyaḥ
Genitivelokābhidhānasya lokābhidhānayoḥ lokābhidhānānām
Locativelokābhidhāne lokābhidhānayoḥ lokābhidhāneṣu

Compound lokābhidhāna -

Adverb -lokābhidhānam -lokābhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria