Declension table of ?lokābhibhāvinī

Deva

FeminineSingularDualPlural
Nominativelokābhibhāvinī lokābhibhāvinyau lokābhibhāvinyaḥ
Vocativelokābhibhāvini lokābhibhāvinyau lokābhibhāvinyaḥ
Accusativelokābhibhāvinīm lokābhibhāvinyau lokābhibhāvinīḥ
Instrumentallokābhibhāvinyā lokābhibhāvinībhyām lokābhibhāvinībhiḥ
Dativelokābhibhāvinyai lokābhibhāvinībhyām lokābhibhāvinībhyaḥ
Ablativelokābhibhāvinyāḥ lokābhibhāvinībhyām lokābhibhāvinībhyaḥ
Genitivelokābhibhāvinyāḥ lokābhibhāvinyoḥ lokābhibhāvinīnām
Locativelokābhibhāvinyām lokābhibhāvinyoḥ lokābhibhāvinīṣu

Compound lokābhibhāvini - lokābhibhāvinī -

Adverb -lokābhibhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria