Declension table of ?lokābhibhāvin

Deva

MasculineSingularDualPlural
Nominativelokābhibhāvī lokābhibhāvinau lokābhibhāvinaḥ
Vocativelokābhibhāvin lokābhibhāvinau lokābhibhāvinaḥ
Accusativelokābhibhāvinam lokābhibhāvinau lokābhibhāvinaḥ
Instrumentallokābhibhāvinā lokābhibhāvibhyām lokābhibhāvibhiḥ
Dativelokābhibhāvine lokābhibhāvibhyām lokābhibhāvibhyaḥ
Ablativelokābhibhāvinaḥ lokābhibhāvibhyām lokābhibhāvibhyaḥ
Genitivelokābhibhāvinaḥ lokābhibhāvinoḥ lokābhibhāvinām
Locativelokābhibhāvini lokābhibhāvinoḥ lokābhibhāviṣu

Compound lokābhibhāvi -

Adverb -lokābhibhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria