Declension table of ?lohitoṣṇīṣatā

Deva

FeminineSingularDualPlural
Nominativelohitoṣṇīṣatā lohitoṣṇīṣate lohitoṣṇīṣatāḥ
Vocativelohitoṣṇīṣate lohitoṣṇīṣate lohitoṣṇīṣatāḥ
Accusativelohitoṣṇīṣatām lohitoṣṇīṣate lohitoṣṇīṣatāḥ
Instrumentallohitoṣṇīṣatayā lohitoṣṇīṣatābhyām lohitoṣṇīṣatābhiḥ
Dativelohitoṣṇīṣatāyai lohitoṣṇīṣatābhyām lohitoṣṇīṣatābhyaḥ
Ablativelohitoṣṇīṣatāyāḥ lohitoṣṇīṣatābhyām lohitoṣṇīṣatābhyaḥ
Genitivelohitoṣṇīṣatāyāḥ lohitoṣṇīṣatayoḥ lohitoṣṇīṣatānām
Locativelohitoṣṇīṣatāyām lohitoṣṇīṣatayoḥ lohitoṣṇīṣatāsu

Adverb -lohitoṣṇīṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria