Declension table of ?lohitoṣṇīṣa

Deva

NeuterSingularDualPlural
Nominativelohitoṣṇīṣam lohitoṣṇīṣe lohitoṣṇīṣāṇi
Vocativelohitoṣṇīṣa lohitoṣṇīṣe lohitoṣṇīṣāṇi
Accusativelohitoṣṇīṣam lohitoṣṇīṣe lohitoṣṇīṣāṇi
Instrumentallohitoṣṇīṣeṇa lohitoṣṇīṣābhyām lohitoṣṇīṣaiḥ
Dativelohitoṣṇīṣāya lohitoṣṇīṣābhyām lohitoṣṇīṣebhyaḥ
Ablativelohitoṣṇīṣāt lohitoṣṇīṣābhyām lohitoṣṇīṣebhyaḥ
Genitivelohitoṣṇīṣasya lohitoṣṇīṣayoḥ lohitoṣṇīṣāṇām
Locativelohitoṣṇīṣe lohitoṣṇīṣayoḥ lohitoṣṇīṣeṣu

Compound lohitoṣṇīṣa -

Adverb -lohitoṣṇīṣam -lohitoṣṇīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria